A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Sunday, May 17, 2020

पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम्। यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव। तेन वाक्यस्य न। भट्टोजिदीक्षित...
अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य ‘ अनचि ’ इति द्वित्वनिषेधो न शङ्क्यः, ‘ अनल्विधौ ’ इति तन्निषेधात् भट्टोजिदीक्षिते...
अचि किम् । कुमारी शेते। नाज्झलौ इति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः , ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः भ...
सर्वादीनि सर्वनामानि भूमिका– वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अजन्तपुंलिङ्गप्रकरणे सूत्रम...
सरूपाणामेकशेष एकविभक्तौ भूमिका– वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अजन्तपुंलिङ्गप्रकरणे सूत्रम...
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् भूमिका– वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अजन्तपुंलिङ्गप्रकर...
निपात एकाजनाङ् भूमिका – शाब्दिकमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धेः प्रकृतिभावप्रकरणे सूत्रमिद...
वान्तो यि प्रत्यये भूमिका – वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं वर्तते...
एत्येधत्यूठ्सु भूमिका – वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्...
वृद्धिरेचि भूमिका – वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्प्रक...
आद्गुणः भूमिका – वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्प्रकारे...
इको यणचि भूमिका – वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्प्रकार...
यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः    शाब्दिककेसरिणा भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरण...
परनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः शाब्दिककेसरिणा भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे ‘ स्व...
स्थानेऽन्तरतमः भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे इदं सूत्रं विलसति।    स...
अनेकाल्शित्सर्वस्य भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे इदं सूत्रं विलसति। ...
तस्मिन्निति निर्दिष्टे पूर्वस्य भूमिका– वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे सूत्रमि...