A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Sunday, May 17, 2020

वैयाकरणसिद्धान्तकौमुदी | अच्सन्धौ प्रकृतिभावः | निपात एकाजनाङ् | सूत्रव्याख्या | Sanskrit Kutir | Srimanta Bhadra


निपात एकाजनाङ्

भूमिका – शाब्दिकमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धेः प्रकृतिभावप्रकरणे सूत्रमिदं पठितम्। षट्प्रकारकेषु सूत्रेषु इदं संज्ञासूत्रम्।
सूत्रार्थः – पदत्रयात्मकेऽस्मिन् सूत्रे निपातः एकाच् अनाङ् इति सूत्रगतपदच्छेदः। निपातः इति प्रथमैकवचनान्तं पदम्। एकश्चासौ अच् चेति एकाजिति कर्मधारयसमासः। न आङ् इति अनाङ् इति नञ्तत्पुरुषः। ईदूदेद् द्विवचनं प्रगृह्यम् इति सूत्रात् प्रगृह्यमिति संज्ञापदमनुवर्तते। ततश्च आङ्भिन्नः एकाच् निपातः प्रगृह्यसंज्ञको भवति इति सूत्रार्थः फलति। तदुक्तं दीक्षितेन सिद्धान्तकौमुद्यां – एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात् इति।
उदाहरणम् – आ (वाक्ये स्मरणे च), इ (विस्मये), उ (वितर्के) इत्यादयः चादयः सन्ति। तेन चादयोऽसत्त्वे इति सूत्रेण निपातसंज्ञकाः सन्ति। एते एकाचः च। अतः एषां प्रकृतसूत्रेण प्रगृह्यसंज्ञा भवति। ततश्च इ इन्द्रः, उ उमेशः इत्यादौ सन्धिर्न भवति।
व्याख्या – चादिगणे इति, आङ् इति च उभयोः पाठात् उभौ अपि निपातौ। तथापि प्रस्तुतसूत्रे अनाङ् इति प्रतिषेधात् आङ्-स्थले प्रगृह्यसंज्ञा न भवति। आ-स्थले तु भवत्येव। अतः आ एवं नु मन्यसे, आ एवं किल तत् इत्यादौ न सन्धिः। ङितः प्रगृह्यत्वाभावात् भवत्येव सन्धिः। यथा – ईषदुष्णम् ओष्णम् इति। आ उष्णम् इत्यत्र आकारस्य ङित्त्वात् प्रगृह्यत्वाभावे आद्गुणः इति गुणः। ननु प्रयोगदशायां ङकारस्य अश्रवणात् कथं विवेकः –
                   ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः।
                   एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित्॥ इति।
एकोऽच् यस्मिन् स एकाच् इति बहुव्रीहिस्तु न। अन्यथा प्रेदम् इत्यादौ अपि प्रगृह्यत्वं स्यात् इति शम्॥

No comments:

Post a Comment