A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Friday, March 12, 2021

Visargasandhi | विसर्गसन्धिः | বিসর্গসন্ধি

 Visargasandhi | विसर्गसन्धिः | বিসর্গসন্ধি

Visargasandhi

Watch this topic in YouTube: Click to View

अच् : + अल् (अल् = अच् + हल्)। अच् : + अच्। अच् : + हल् (हल् = हश् + खर्)

१)      १. अच् : + खर्

a.    अच् : + क्, ख्, प्, फ्, श्, ष्, स् = अच् :+ क्, ख्, प्, फ्, श्, ष्, स् (रामः क्रीडति = रामः क्रीडति। रामः खेलति, रामः पठति, रामः फलम् (खादति), रामः शेते)

b.    अच् : + च्, छ्, श् = अच् श् च्, छ्, श् (रामः +च = रामश्च। यदुश्च, द्रुपदश्च, पाण्डवाश्च)

c.    अच् : + ट्, ठ्, ष् = अच् ष् ट्, ठ्, ष् (रामः + टङ्कयति = रामष्टङ्कयति। गीतायाष्टीका)

d.    अच् : + त्, थ्, स् = अच् स् त्, थ्, स् (रामः + तदा = रामस्तदा, रामस्स्वपिति)

२)      २. अच् : + अश्

a.    : + अ = ओऽ (रामः + अस्ति = रामोऽस्ति, अतोऽत्र, कोऽस्ति)

b.    : + आ, इच् = अ + आ, इच् (रामः + आसीत् = राम आसीत्, रामः + उवाच = राम उवाच, अत एव, कुत आगतः)

c.    : + हश् = ओ + हश् (रामः + हसति = रामो हसति, रामो याति, रामो वसति, रामो लिखति)

d.    : + अश् = आ + अश् (रामाः + गच्छन्ति = रामा गच्छन्ति, रामा हसन्ति, रामा लिखन्ति)

e.    इच् : + अश् = इच् र् +अश् (रविः +अस्ति =रविरस्ति, यदुर्वर्तते, कैर्मया, सेनयोरुभयोः, उभयोर्मध्ये)

f.     सः/एषः + अल् (अकारं वर्जयित्वा) = स/एष + अल् (सः + वर्तते स वर्तते, सः आसीत् = स आसीत्, एष वर्तते, एष आसीत्)

g.   पुनः + अश् पुन र् + अश् (पुनः + अत्र = पुनरत्र, पुनः + आवर्तते = पुनरावर्तते, पुनरागमनम्)

h.    भ्रातः (ऋकारान्तस्य सम्बोधनान्तं पदम्)+ अश् = भ्रातर् अत्र (मातरागच्छ, पितर्हसतु)    

No comments:

Post a Comment