A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra
Showing posts with label LITERATURE. Show all posts
Showing posts with label LITERATURE. Show all posts

Tuesday, April 6, 2021

भर्तृहरिप्रणीतं नीतिशतकम् दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्त्तये। स्वानुभूत्येकमानाय नम: शान्ताय तेजसे॥१॥   यां चिन्तयामि सततं मय...

Friday, March 19, 2021

विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये। आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा॥ (हितोपदेशः- ७) भूमिका– नारायणशर्मणा व...
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्। तथा पुरुषकारेण विना दैवं न सिध्यति॥ (हितोपदेशः- ३२) भूमिका– नारायणशर्मणा विरचितस्य हितोपदेशाख्यस्य क...
रूपयौवनसम्पन्ना विशालकुलसम्भवाः। विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥ (हितोपदेशः- ४९) भूमिका– नारायणशर्मणा विरचितस्य हितोपदेशाख्...

Thursday, December 3, 2020

Sunday, May 17, 2020

नीतिशतकस्य लघुप्रश्नाः १.       किं नाम शतककाव्यम् ? उदाहरणम् एकं दीयताम् ? शतसंख्यकानां श्लोकानां समन्वयेन रचितं मुक्तकजात...
अम्भोजिनीवननिवासविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता। न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः॥१८...