तेन विश्वपाभिः इत्यत्र ‘ हो ढः ’ इति ढत्वं न भवति शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रक...
Showing posts with label संज्ञाप्रकरणम्. Show all posts
Showing posts with label संज्ञाप्रकरणम्. Show all posts
Sunday, May 17, 2020
वैयाकरणसिद्धान्तकौमुदी | संज्ञाप्रकरणम् | वृद्धिरादैच् | सूत्रव्याख्या | Sanskrit Kutir | Srimanta Bhadra
Srimanta Bhadra
3:51 PM
वृद्धिरादैच् भूमिका – शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे इदं सूत्रं विलसति। ...
वैयाकरणसिद्धान्तकौमुदी | संज्ञाप्रकरणम् | अणुदित्सवर्णस्य चाप्रत्ययः | सूत्रव्याख्या | Sanskrit Kutir | Srimanta Bhadra
Srimanta Bhadra
3:50 PM
अणुदित्सवर्णस्य चाप्रत्ययः भूमिका – शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे इदं सूत्रं वि...
वैयाकरणसिद्धान्तकौमुदी | संज्ञाप्रकरणम् | उपदेशेऽजनुनासिक इत् | सूत्रव्याख्या | Sanskrit Kutir | Srimanta Bhadra
Srimanta Bhadra
3:50 PM
उपदेशेऽजनुनासिक इत् भूमिका – शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे इदं सूत्रं विलसति। ...
वैयाकरणसिद्धान्तकौमुदी | संज्ञाप्रकरणम् | तुल्यास्यप्रयत्नं सवर्णम् | सूत्रव्याख्या | Sanskrit Kutir | Srimanta Bhadra
Srimanta Bhadra
3:49 PM
तुल्यास्यप्रयत्नं सवर्णम् भूमिका – शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे इदं सूत्रं विल...
वैयाकरणसिद्धान्तकौमुदी | संज्ञाप्रकरणम् | आदिरन्त्येन सहेता | सूत्रव्याख्या | Sanskrit Kutir | Srimanta Bhadra
Srimanta Bhadra
3:48 PM
आदिरन्त्येन सहेता भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे इदं सूत्रं विलसति। ...