भर्तृहरिप्रणीतं नीतिशतकम् दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्त्तये। स्वानुभूत्येकमानाय नम: शान्ताय तेजसे॥१॥ यां चिन्तयामि सततं मय...
Showing posts with label LITERATURE. Show all posts
Showing posts with label LITERATURE. Show all posts
Tuesday, April 6, 2021
Friday, March 19, 2021
विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये। आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा॥ (हितोपदेशः- ७) भूमिका– नारायणशर्मणा व...
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्। तथा पुरुषकारेण विना दैवं न सिध्यति॥ (हितोपदेशः- ३२) भूमिका– नारायणशर्मणा विरचितस्य हितोपदेशाख्यस्य क...
रूपयौवनसम्पन्ना विशालकुलसम्भवाः। विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥ (हितोपदेशः- ४९) भूमिका– नारायणशर्मणा विरचितस्य हितोपदेशाख्...
Thursday, December 3, 2020
মূর্খ পুত্র (পঞ্চতন্ত্র) अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम्। यतस्तौ स्वल्पदुःखाय , यावज्जीवं जडो दहेत्॥ (पञ्चतन्त्रम्- ४) অজাতমৃতমূর...
Sunday, May 17, 2020
नीतिशतकम् | श्लोकसंख्या – 1-20 | लघुप्रश्नाः | Sanskrit Kutir | Sanskrit Shlok
Srimanta Bhadra
3:45 PM
नीतिशतकस्य लघुप्रश्नाः १. किं नाम शतककाव्यम् ? उदाहरणम् एकं दीयताम् ? शतसंख्यकानां श्लोकानां समन्वयेन रचितं मुक्तकजात...
नीतिशतकम् | श्लोकसंख्या – 18 | अम्भोजिनीवननिवासविलासमेव | श्लोकव्याख्या | Sanskrit Kutir | Sanskrit Shlok
Srimanta Bhadra
3:44 PM
अम्भोजिनीवननिवासविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता। न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः॥१८...