A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra
Showing posts with label अच्सन्धिः. Show all posts
Showing posts with label अच्सन्धिः. Show all posts

Sunday, May 17, 2020

अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य ‘ अनचि ’ इति द्वित्वनिषेधो न शङ्क्यः, ‘ अनल्विधौ ’ इति तन्निषेधात् भट्टोजिदीक्षिते...
अचि किम् । कुमारी शेते। नाज्झलौ इति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः , ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः भ...
निपात एकाजनाङ् भूमिका – शाब्दिकमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धेः प्रकृतिभावप्रकरणे सूत्रमिद...
वान्तो यि प्रत्यये भूमिका – वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं वर्तते...
एत्येधत्यूठ्सु भूमिका – वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्...
वृद्धिरेचि भूमिका – वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्प्रक...
आद्गुणः भूमिका – वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्प्रकारे...