A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Sunday, September 25, 2022

Arthasangraha Written by Laugakshibhaskara Part-2

লৌগাক্ষিভাস্করপ্রণীত অর্থসংগ্রহ

Studymaterialsandquestion-answerofArthasangrahawrittenbyLaugakshibhaskara


अपौरुषेयं वाक्यं वेदः। स पञ्चविधः – विधिः, मन्त्रः, नामधेयः, निषेधः, अर्थवादः चेति।

विधिः त्रिविधः –

१.       प्रधानविधिः – अज्ञातार्थज्ञापको वेदभागो विधिः। यथा – अग्निहोत्रं जुहुयात् स्वर्गकामः

२.      गुणविधिः – यत्र कर्म मानान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रं विधत्ते। यथा – दध्ना जुहोति।

३.      विशिष्टविधिः – यत्र उभयमप्राप्तं तत्र विशिष्टं विधत्ते। यथा – सोमेन यजेत।

विधिः चतुर्विधः –

१.       उत्पत्तिविधिः – कर्मस्वरूपमात्रबोधको विधिः उत्पत्तिविधिः। यथा – अग्निहोत्रं जुहोति।

२.      विनियोगविधिः – अङ्गप्रधानसम्बन्धबोधको विधिः विनियोगविधिः। यथा – दध्ना जुहोति।

३.      अधिकारविधिः – कर्मजन्यफलस्वाम्यबोधको विधिरधिकारविधिः। यथा – यजेत स्वर्गकामः।

४.      प्रयोगविधिः – प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिः अथवा अङ्गानां क्रमबोधको विधिः प्रयोगविधिः

विनियोगविधेः षड् अङ्गानि –

श्रुतिः

निरपेक्षो रवः श्रुतिः

व्रीहीन् प्रोक्षति

लिङ्गम्

शब्दसामर्थ्यं लिङ्गम्

बर्हिर्देवसदनं दामि

वाक्यम्

समभिव्याहारो वाक्यम्

यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति

प्रकरणम्

उभयाकाङ्क्षा प्रकरणम्

समिधो यजति, दर्शपूर्णमासाभ्यां स्वर्गं भावयेत्

स्थानम्

देशसामान्यं स्थानम्

ऐन्द्राग्नमेकादशकपालं निर्वपेत्, वैश्वानरं द्वादशकपालं निर्वपेत् – इन्द्राग्नी रोचना दिवः, वैश्वानरोऽजीजनत्

समाख्या

यौगिकः शब्दः

होतृचमसः, आध्वर्यवम्

SrutiArthasangraha


पशुना यजेत। पशुना – पशु+टा – करणम्, पुंस्त्वम्, एकत्वम्

यजेत – यज्+त - एकत्वम्

प्रकरणं द्विविधम् –

१.       मुख्यप्रकरणं – मुख्यभावनासम्बन्धिप्रकरणं महाप्रकरणम्।

२.      अवान्तरप्रकरणम् – अङ्गभावनासम्बन्धिप्रकरणम् अवान्तरप्रकरणम्।

एकाङ्गानुवादेन विधीयमानयोः अङ्गयोः अन्तराले विहितत्वं सन्दंशः। यथा – अभिक्रमणे। तथाहि – समानयते जुह्वाम् उपभृतस्तेजो वा इत्यादिना प्रयाजानुवादेन किंचिदङ्गं विधाय विधीयतेयस्यैवं विदुषः प्रयाजा इज्यन्ते प्रैभ्यो लोकेभ्यो भ्रातृव्यान् नुदते। अभिक्रामं जुहोत्यभिजित्यै इति तदनन्तरं यो वै प्रयाजानां मिथुनं वेद इत्यादिना किञ्चिद् अङ्गं विधीयते। अतः प्रयाजाङ्गमध्ये विहितम् अभिक्रमणं तदङ्गम्।

SthanaPramana


यथासंख्यं – ऐन्द्राग्नमेकादशकपालं निर्वपेत्, वैश्वानरं द्वादशकपालं निर्वपेत् – इन्द्राग्नी रोचना दिवः, वैश्वानरोऽजीजनत्।

वैश्वदेवीं सांग्रहणीं निर्वपेद् ग्रामकामःএই বাক্যের দ্বারা সাংগ্রহণী বিকৃতি যাগের বিধান করা হয়েছে। তার প্রকৃতিযাগ দর্শপূর্ণমাস যাগ। এর সন্নিকটে आमनम् अस्य आमनस्य देवा इति तिस्र आहुतीर्जुहोति এই শ্রুতির দ্বারা আমনহোমের বিধান করা হয়েছে। সন্নিধিতে নিকটে পাঠ থাকার জন্য এই আমন হোম সাংগ্রহণী যাগের অঙ্গ হয়েছে।

यो दीक्षितो यदग्नीषोमीयं पशुमालभते এই বেদবাক্যের দ্বারা অগ্নিষোমীয় পশুযাগ বিহিত হয়েছে। এই বাক্যের পাঠ সোমক্রয়ণের নিকটে আছে। জ্যোতিষ্টোমযাগে সোমক্রয়ণ দ্বিতীয় দিনে হয়। আবারस एष औपवसथ्येऽह्नि द्विदैवत्यः पशुरालब्धव्यः এই বাক্যের দ্বারা চতুর্থ দিনে পশু আহুতি দেওয়ার কথা বলা হয়েছে এবং পশুধর্মগুলির বর্ণনাও চতুর্থ দিনের স্থলেই করা হয়েছে, তাই সাদেশ্যাৎ সমানস্থানবশতঃ চতুর্থ দিনেই পশুযাগ হয়।

अङ्गानि द्विविधानि – सिद्धरूपाणि, क्रियारूपाणि

सिद्धरूपाणि – जातिद्रव्यसंख्यादीनि – पशुना यजेत – पशुत्वं, व्रीहिभिर्यजेत – व्रीहि - द्रव्य

क्रियारूपाणि – व्रीहीन् प्रोक्षन्ति।

क्रियारूपाणि द्विविधानि – गुणकर्माणि,प्रधानकर्माणि। सन्निपत्योपकारकाणि, आरादुपकारकाणि

कर्माङ्गद्रव्याद्युद्देशेन विधीयमानं कर्म सन्निपत्योपकारकम्। दृष्टार्थम्- अवघातः, अदृष्टार्थं- प्रोक्षणं, दृष्टादृष्ट – पशुपुरोडाशादि। द्रव्यत्यागः अदृष्टं, देवतास्मरणं दृष्टं

द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म आरादुपकारकम्। आश्रयिकर्म इति अपरं नाम। - समिधो यजति।

*****

No comments:

Post a Comment