A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra
Showing posts with label Essay. Show all posts
Showing posts with label Essay. Show all posts

Friday, March 19, 2021

 Essay on Mobile Phone in Sanskrit दूरवाणी विज्ञानस्य उपायनेषु अन्यतमा इयं दूरवाणी। इयम् आधुनिकी सम्पर्कसाधिका अस्ति। प्रदेशात् प्रदेशान्त...

Monday, March 15, 2021

अन्तर्जालम् वयम् अन्तर्जालयुगे वसामः। अद्यत्वे अन्तर्जालं विना मनुष्यजीवनं दुःशकमिव प्रतिभाति। अन्तर्जालं मनुष्याणां सकाशे कल्पवृक्षः इव। ...
  करोणाविषाणुः करोणाविषाणुः सामान्यपीनसाद् आरभ्य श्वसनतन्त्रे अत्यधिकपीडां यावत् सम्पादयितुं क्षमते इति विश्वस्वास्थ्यसंस्थायाः मतम्। अयं वि...