A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Sunday, September 5, 2021

Derivation of Technical Words of Paninian Grammar

 पाणिनीयव्याकरणे प्रयुक्तानां पारिभाषिकशब्दानां व्युत्पत्तिः

Derivation of Technical words of paninian grammar


आत्मनेपदी

    आत्मने (आत्मोद्देश्यफलकं) पदम् इति आत्मनेपदम् इति चतुर्थीसमासः। समासविधायकं सूत्रं हि ‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः’ (अष्टा.- २.१.३६)। ‘वैयाकरणाख्यायां चतुर्थ्याः’ (अष्टा.- ६.३.७) इति सूत्रेण चतुर्थ्या अलुग्विधानात् चतुर्थ्याः लुक् न भवति। आत्मनेपदम् (प्रत्ययः) अस्य (धातोः) अस्ति इति विग्रहे ‘अत इनिठनौ’ (अष्टा.- ५.२.११५) इति सूत्रेण इनिप्रत्यये आत्मनेपदिन् इति स्थिते सुप्रत्यये आत्मनेपदी।


परस्मैपदी

    परस्मै (परोद्देश्यफलकं) पदम् इति परस्मैपदम् इति चतुर्थीसमासः। समासविधायकं सूत्रं हि ‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः’ (अष्टा.- २.१.३६)। ‘वैयाकरणाख्यायां चतुर्थ्याः’ (अष्टा.- ६.३.७) इति सूत्रेण चतुर्थ्या अलुग्विधानात् चतुर्थ्याः लुक् न भवति। परस्मैपदम् (प्रत्ययः) अस्य (धातोः) अस्ति इति विग्रहे ‘अत इनिठनौ’ (अष्टा.- ५.२.११५) इति सूत्रेण इनिप्रत्यये परस्मैपदिन् इति स्थिते सुप्रत्यये परस्मैपदी

No comments:

Post a Comment