A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Friday, January 7, 2022

ধাতুরূপের তালিকা

क्र.सं

धातुः

অর্থ

कर्तरि

(लट्)

कर्मणि

(लट्)

भविष्यकाले

(लृट्)

भूतकाले

(क्तवतु)

आदेशार्थे

(लोट्)

क्त

क्त्वा

तुमुन्

1

गम्

যাওয়া

गच्छति

गम्यते

गमिष्यति

गतवान्

गच्छतु

गत

गत्वा

गन्तुम्

2

पठ्

পড়া

पठति

पठ्यते

पठिष्यति

पठितवान्

पठतु

पठित

पठित्वा

पठितुम्

3

वद्

বলা

वदति

उद्यते

वदिष्यति

उक्तवान्

वदतु

उक्त

उक्त्वा

वक्तुम्

4

पा

পান করা

पिबति

पीयते

पास्यति

पीतवान्

पिबतु

पीत

पीत्वा

पातुम्

5

लिख्

লেখা

लिखति

लिख्यते

लेखिष्यति

लिखितवान्

लिखतु

लिखित

लिखित्वा

लेखितुम्

6

नी

নিয়ে যাওয়া

नयति

नीयते

नेष्यति

नीतवान्

नयतु

नीत

नीत्वा

नेतुम्

7

दृश्

দেখা

पश्यति

दृश्यते

द्रक्ष्यति

दृष्टवान्

पश्यतु

दृष्ट

दृष्ट्वा

द्रष्टुम्

8

त्यज्

ত্যাগ করা

त्यजति

त्यज्यते

त्यक्ष्यति

त्यक्तवान्

त्यजतु

त्यक्त

त्यक्त्वा

त्यक्तुम्

9

खाद्

খাওয়া

खादति

खाद्यते

खादिष्यति

खादितवान्

खादतु

खादित

खादित्वा

खादितुम्

10

ज्ञा

জানা

जानाति

ज्ञायते

ज्ञास्यति

ज्ञातवान्

जानातु

ज्ञात

ज्ञात्वा

ज्ञातुम्

11

कृ

করা

करोति

क्रियते

करिष्यति

कृतवान्

करोतु

कृत

कृत्वा

कर्तुम्

12

श्रु

শোনা

शृणोति

श्रूयते

श्रोष्यति

श्रुतवान्

शृणोतु

श्रुत

श्रुत्वा

श्रोतुम्

13

दा

দেওয়া

ददाति

दीयते

दास्यति

दत्तवान्

ददातु

दत्त

दत्त्वा

दातुम्

14

प्रेष्

প্রেরণ করা

प्रेषयति

प्रेष्यते

प्रेषयिष्यति

प्रेषितवान्

प्रेषयतु

प्रेषित

प्रेषयित्वा

प्रेषयितुम्

15

क्षाल्

প্রক্ষালন করা

प्रक्षालयति

प्रक्षाल्यते

प्रक्षालयिष्यति

प्रक्षालितवान्

प्रक्षालयतु

प्रक्षालित

प्रक्षालयित्वा

प्रक्षालयितुम्

16

स्मृ

স্মরণ করা

स्मरति

स्मर्यते

स्मरिष्यति

स्मृतवान्

स्मरतु

स्मृत

स्मृत्वा

स्मर्तुम्

17

गृह्

গ্রহণ করা

गृह्णाति

गृह्यते

ग्रहीष्यति

गृहीतवान्

गृह्णातु

गृहीत

गृहीत्वा

ग्रहीतुम्

18

क्री

ক্রয় করা

क्रीणाति

क्रीयते

क्रेष्यति

क्रीतवान्

क्रीणातु

क्रीत

क्रीत्वा

क्रेतुम्

19

सूच्

সূচনা দেওয়া

सूचयति

सूच्यते

सूचयिष्यति

सूचितवान्

सूचयतु

सूचित

सूचयित्वा

सूचयितुम्

20

निन्द्

নিন্দা করা

निन्दति

निन्द्यते

निन्दिष्यति

निन्दितवान्

निन्दतु

निन्दित

निन्दित्वा

निन्दितुम्

21

इष्

ইচ্ছা করা

इच्छति

इष्यते

एषिष्यति

इष्टवान्

इच्छतु

इष्ट

इष्ट्वा

एष्टुम्

22

पत्

পতিত হওয়া

पतति

पत्यते

पतिष्यति

पतितवान्

पततु

पतित

पतित्वा

पतितुम्

23

क्रीड्

খেলা করা

क्रीडति

क्रीड्यते

क्रीडिष्यति

क्रीडितवान्

क्रीडतु

क्रीडित

क्रीडित्वा

क्रीडितुम्

24

भू

হওয়া

भवति

भूयते

भविष्यति

भूतवान्

भवतु

भूत

भूत्वा

भवितुम्

25

मिल्

মিলিত হওয়া

मिलति

मिल्यते

मेलिष्यति

मिलितवान्

मिलतु

मिलित

मिलित्वा

मेलितुम्

26

स्था

উঠা

उत्तिष्ठति

उत्थीयते

उत्थास्यति

उत्थितवान्

उत्तिष्ठतु

उत्थित

उत्थाय(ल्यप्)

उत्थातुम्

27

विश्

বসা

उपविशति

उपविश्यते

उपवेक्ष्यति

उपविष्टवान्

उपविशतु

उपविष्ट

उपविश्य(ल्यप्)

उपवेष्टुम्

28

अस्

হওয়া থাকা

अस्ति

भूयते

भविष्यति

भूतवान्

अस्तु

भूत

भूत्वा

भवितुम्

29

रुद्

ক্রন্দন করা

रोदिति

रुद्यते

रोदिष्यति

रुदितवान्

रोदितु

रुदित

रुदित्वा

रोदितुम्

30

स्थापि

রাখা

स्थापयति

स्थाप्यते

स्थापयिष्यति

स्थापितवान्

स्थापयतु

स्थापित

स्थापयित्वा

स्थापयितुम्

No comments:

Post a Comment