A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Wednesday, April 7, 2021

लघुसिद्धान्तकौमुद्याः विसर्गसन्धिप्रकरणम्

वरदराजाचार्यप्रणीता

लघुसिद्धान्तकौमुदी

लघुसिद्धान्तकौमुद्याःविसर्गसन्धिप्रकरणम्

॥अथ लघुसिद्धान्तकौमुद्यां विसर्गसन्धिः॥

१०३. वा शरि (८.३.३६)॥ शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥

१०४. ससजुषो रुः (८.२.६६)॥ पदान्तस्य सस्य सजुषश्च रुः स्यात्॥

१०५. अतो रोरप्लुतादप्लुते (६.१.११३)॥ अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति। शिवोऽर्च्यः॥

१०६. हशि च (६.१.११४)॥ तथा। शिवो वन्द्यः॥

१०७. भोभगोअघोअपूर्वस्य योऽशि (८.३.१७)॥ एतत्पूर्वस्य रोर्यादेशोऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥

१०८. हलि सर्वेषाम् (८.३.२२)॥ भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥

१०९. रोऽसुपि (८.२.६९)॥ अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥

११०. रो रि (८.३.१४)॥ रेफस्य रेफे परे लोपः॥

१११. ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११)॥ ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम्? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते–

११२. विप्रतिषेधे परं कार्यम् (१.४.२)॥ तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥

११३. एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (६.१.१३२)॥ अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम्? एषको रुद्रः। अनञ्समासे किम्? असः शिवः। हलि किम्? एषोऽत्र॥

११४. सोऽचि लोपे चेत् पादपूरणम् (६.१.१३४)॥ स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥

॥इति लघुसिद्धान्तकौमुद्यां विसर्गसन्धिः॥

No comments:

Post a Comment