कल् संख्याने इति धातोः ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ (अष्टा.- ३.१.१३४) इति अचि, ‘प्रज्ञादिभ्यश्च’ (अष्टा.- ५.४.३८) इत्यणि विभक्तिकार्ये कालः इति व्युत्पद्यते। कलयति आयुः इति तदर्थः। णिजन्तात् कल् प्रेरणे इति धातोः पचाद्यचि विभक्तिकार्ये कालः इति निष्पद्यते। अस्मिन् पक्षे कालयति सर्वाणि भूतानि इति अर्थः। दिष्टोऽनेहा समयः इति कालपर्यायाः। तदुक्तम् अमरकोषे– ‘कालो दिष्टोऽप्यनेहापि समयः’३ इति।
Sunday, October 4, 2015

कालशब्दस्य व्युत्पत्तिः
You May Also Like
- Research
10 Best Sanskrit Mobile AppsOct 01, 2022
- Research
- Research
Corpus Inscriptionum Indicarum (Vol. 1-7)May 21, 2021
- Research
UGC-CARE Listed Journals in SanskritMar 03, 2021
Newer Article
नीतिशतकम् | श्लोकसंख्या – 3 | अज्ञः सुखमाराध्यः | श्लोकव्याख्या | Sanskrit Kutir | Sanskrit Shlok
Older Article
वैयाकरणसिद्धान्तकौमुदीस्थपूर्वार्धप्रकरणवैशिष्ट्यं तत्क्रममाहात्म्यञ्च (निबन्धोऽयं "प्रज्ञानम्” इति पत्रिकायां प्रकाशितो वर्तते)
Labels:
Research
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment