A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Friday, March 12, 2021

Acsandhi | अच्सन्धिः | स्वरसन्धिः | স্বরসন্ধি

Acsandhi | अच्सन्धिः | स्वरसन्धिः | স্বরসন্ধি

Acsandhi

Watch this topic in YouTube: Click to View

उच्चारणस्थानानि

अकुहविसर्जनीयानां कण्ठः॥ इचुयशानां तालु॥ ऋटुरषाणां मूर्धा॥ ऌतुलसानां दन्ताः॥ उपूपध्मानीयामोष्ठौ॥ ञमङणनानां नासिका च॥ एदैतोः कण्ठतालु॥ ओदौतोः कण्ठोष्ठम्॥ वकारस्य दन्तोष्ठम्॥ जिह्वामूलीयस्य जिह्वामूलम्॥ नासिका अनुस्वारस्य॥ इति स्थानानि।

कण्ठः

तालु

मूर्धा

दन्तः

ओष्ठौ

नासिका

कण्ठतालु

कण्ठोष्ठम्

दन्तोष्ठम्

जिह्वामूलम्

अ, क्, ख्, ग्, घ्, ङ्, ह्, ः

इ, च्, छ्, ज्, झ्, ञ्, य्, श्

ऋ, ट्, ठ्, ड्, ढ्, ण्, र्, ष्

ऌ, त्, थ्, द्, ध्, न्, ल्, स्

उ, प्, फ्, ब्, भ्, म्, प्, फ्

ञ्, म्, ङ्, ण्,

 न्

ए, ऐ

ओ, औ

व्

क्, ख्

आभ्यन्तरप्रयत्नः

स्पृष्ट-ईषत्स्पृष्ट-विवृत-संवृतभेदेन आभ्यन्तरप्रयत्नः चतुर्विधः। स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टम् अन्तःस्थानाम्। विवृतम् ऊष्मणां स्वराणां च। ह्रस्वस्य अवर्णस्य प्रयोगे संवृतम्। कादयो मावसानाः स्पर्शाः। यणः अन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। इति आभ्यन्तरप्रयत्नः।

स्पृष्टम्

ईषत्स्पृष्टम्

विवृतम्

संवृतम्

क्, ख्, ग्, घ्, ङ्,

च्, छ्, ज्, झ्, ञ्,

ट्, ठ्, ड्, ढ्, ण्,

त्, थ्, द्, ध्, न्,

प्, फ्, ब्, भ्, म्,

य्, व्, र्, ल्

श्, ष्, स्, ह्, अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ

ह्रस्वस्य अवर्णस्य प्रयोगे संवृतम्

 

सन्धिः

1.      সন্ধি প্রধানত তিন প্রকার १. स्वरसन्धिः (अच्सन्धिः) २. व्यञ्जनसन्धिः (हल्सन्धिः) ३. विसर्गसन्धिः।

2.      संहितैकपदे नित्या नित्या धातूपसर्गयोः।

सूत्रे समासे श्लोके च वाक्ये सा तु विवक्षया॥

সংহিতা অর্থাৎ সন্ধি একপদে (যথা নে+অনম্ নয়নম্) নিত্য, ধাতু ও উপসর্গের মধ্যে (যথা নিঃ+অগচ্ছৎ - নিরগচ্ছৎ ) নিত্য, সূত্রে, সমাসে (বিদ্যা+আলয় বিদ্যালয়ঃ), শ্লোকে নিত্য। কিন্তু বাক্যে বিবক্ষা (বক্তুঃ ইচ্ছা) অনুসারে হয়। অর্থাৎ বাক্যে সন্ধি করতেই হবে এমন কোন বাধ্যবাধকতা নেই।

सवर्णम्

যে সকল বর্ণের উচ্চারণস্থান ও আভ্যন্তরপ্রয়ত্ন সমান, সেই বর্ণগুলি পরস্পরের সবর্ণ। যেমন ককার এবং খকারের উচ্চারণস্থান কণ্ঠ, আভ্যন্তরপ্রয়ত্ন স্পৃষ্ট তাই ককার ও খকার পরস্পর সবর্ণ। সেরকমই অকার ও আকার, ইকার ও ঈকার, উকার ও ঊকার, ঋকার ও ৠকার ইত্যাদি।

स्वरसन्धिः

स्वरसन्धिः = अच्सन्धिः। अच् + अच्

१)      सवर्णदीर्घसन्धिः – अक् + अक् (सवर्णः) = सवर्णदीर्घः

अ + अ =

अ + आ =

आ + अ =

आ + आ =

इ + इ =

इ + ई =

ई + इ =

ई + ई =

उ + उ =

उ + ऊ =

ऊ + उ =

ऊ + ऊ =

ऋ + ऋ =

ऋ + ॠ =

ॠ + ऋ =

ॠ + ॠ =

विद्यालयः, दण्डाग्रम्, दैत्यारिः, दधीन्द्रः, श्रीशः, कुमारीहते, विष्णूदयः, मधूदके, तरूर्ध्वम्, होतॄकारः, मातॄणम्।

२)      यण्सन्धिः – इक् + अच् (असवर्णः) = यण् +अच्

a.      इ/ई + अच् = य् + अच् (दधि + अत्र = दध्यत्र, सुध्युपास्यः, यद्यपि)

b.      उ/ऊ + अच् = व् + अच् (मधु +अरि = मध्वरिः, वध्वागमनम्, किन्त्वत्र)

c.       ऋ/ॠ + अच् = र् + अच् (मातृ + आदेश = मात्रादेशः, पित्रिच्छा)

d.     ऌ + अच् = ल् + अच् (ऌ + आकृति = लाकृतिः)

३)      गुणसन्धिः – अ + इक् = गुणः[1] (अ, ए, ओ)

a.      अ/आ + इ/ई = ए (उप + इन्द्र = उपेन्द्रः, रमा + ईश = रमेशः, गणेशः, तथेति)

b.      अ/आ + उ/ऊ = ओ (सूर्य + उदय = सूर्योदयः, हितोपदेशः, तवोत्साहः, परमोत्तमः)

c.       अ/आ + ऋ/ॠ = अर् (देव + ऋषि = देवर्षिः, वसन्त + ऋतु = वसन्तर्तुः, राजर्षिः, महर्षिः)

d.     अ/आ + ऌ = अल् (तव + ऌकारः = तवल्कारः, ममल्कारः)

४)      वृद्धिसन्धिः – अ + एच् = वृद्धिः[2] (आ, ऐ, औ)

a.      अ/आ + ए/ऐ = ऐ (पञ्च + एते = पञ्चैते, एकैकम्, चित्तैकाग्रम्)

b.      अ/आ + ओ/औ = औ(मम + औदासीन्यम् = ममौदासीन्यम्, महौषधम्, महौष्ण्यम्)

५)      अयवायावसन्धिः – एच् + आ/इच् = अय्/अव्/आय्/आव् + आ/इच्

a.      ए + आ/इच् =य् + आ/इच् (हरे + इह = हरय् इह, हर इह)

b.      ओ + आ/इच् =व्+ आ/इच् (विष्णो + इह = विष्णव् इह, विष्ण इह)

c.       ऐ + आ/इच् =य्+ आ/इच् (कस्मै + अयच्छत् = कस्माय् अयच्छत्, कस्मा अयच्छत्)

d.     औ + आ/इच् =व् + आ/इच् (बालौ + आगतौ = बालाव् आगतौ, बाला आगतौ)

६)      पूर्वरूपसन्धिः – एङ् + अ = एङ्ऽ

a.      ए + अ = एऽ (ग्रामे + अस्मिन् = ग्रामेऽस्मिन्, गुरवेऽदात्, अग्नेऽत्र)

b.      ओ + अ = ओऽ (वायो + अत्र = वायोऽत्र, पुरुषो + अत्र = पुरुषोऽत्र)

७)      पररूपसन्धिः – अवर्णः+एङादिधातुः(ए, ओ) = ए, ओ

a.      प्र+एजते = प्रेजते

b.      उप+ओषति = उपोषति

८)      विशेषसन्धिः –

a.      शक+अन्धुः = शकन्धुः, कुल+अटा = कुलटा, सीमन्+अन्तः = सीमन्तः, मनस्+ईषा = मनीषा, पतत्+अञ्जलिः = पतञ्जलिः।

b.      प्र+ऊहः/ऊढः/ऊढिः/एष्यः/ऐष्यः = प्रौहः/प्रौढः/प्रौढिः/प्रैष्यः/प्रैष्यः

c.       प्र+ऋणम् = प्रार्णम्, दश+ऋणः = दशार्णः

d.     अक्ष+ऊहिनी = अक्षौहिणी, स्व+ईरी = स्वैरी

e.      गो+अग्रम् = गवाग्रम्/गोऽग्रम्/गो अग्रम्

f.        गो+ईशः = गवेशः, गो+इन्द्र = गवेन्द्रः, गो+अक्षः = गवाक्षः

g.      शिवाय+ओम् = शिवायोम्, शिव+एहि = शिवेहि

h.      मुनी+इमौ = मुनी इमौ, साधू+एतौ = साधू एतौ, लते+एते = लते एते



[1] अदेङ्गुणः, गुणः = अदेङ् = अद् + एङ् (ए, ओ) = अ, ए, ओ

[2] वृद्धिरादैच्, वृद्धिः = आदैच् = आद् ऐच् (ऐ, औ) = आ, ऐ, औ


No comments:

Post a Comment